Declension table of ?dviśīrṣa

Deva

MasculineSingularDualPlural
Nominativedviśīrṣaḥ dviśīrṣau dviśīrṣāḥ
Vocativedviśīrṣa dviśīrṣau dviśīrṣāḥ
Accusativedviśīrṣam dviśīrṣau dviśīrṣān
Instrumentaldviśīrṣeṇa dviśīrṣābhyām dviśīrṣaiḥ dviśīrṣebhiḥ
Dativedviśīrṣāya dviśīrṣābhyām dviśīrṣebhyaḥ
Ablativedviśīrṣāt dviśīrṣābhyām dviśīrṣebhyaḥ
Genitivedviśīrṣasya dviśīrṣayoḥ dviśīrṣāṇām
Locativedviśīrṣe dviśīrṣayoḥ dviśīrṣeṣu

Compound dviśīrṣa -

Adverb -dviśīrṣam -dviśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria