Declension table of ?dviśavas

Deva

MasculineSingularDualPlural
Nominativedviśavān dviśavāṃsau dviśavāṃsaḥ
Vocativedviśavan dviśavāṃsau dviśavāṃsaḥ
Accusativedviśavāṃsam dviśavāṃsau dviśoṣaḥ
Instrumentaldviśoṣā dviśavadbhyām dviśavadbhiḥ
Dativedviśoṣe dviśavadbhyām dviśavadbhyaḥ
Ablativedviśoṣaḥ dviśavadbhyām dviśavadbhyaḥ
Genitivedviśoṣaḥ dviśoṣoḥ dviśoṣām
Locativedviśoṣi dviśoṣoḥ dviśavatsu

Compound dviśavat -

Adverb -dviśavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria