Declension table of ?dviśaurpikā

Deva

FeminineSingularDualPlural
Nominativedviśaurpikā dviśaurpike dviśaurpikāḥ
Vocativedviśaurpike dviśaurpike dviśaurpikāḥ
Accusativedviśaurpikām dviśaurpike dviśaurpikāḥ
Instrumentaldviśaurpikayā dviśaurpikābhyām dviśaurpikābhiḥ
Dativedviśaurpikāyai dviśaurpikābhyām dviśaurpikābhyaḥ
Ablativedviśaurpikāyāḥ dviśaurpikābhyām dviśaurpikābhyaḥ
Genitivedviśaurpikāyāḥ dviśaurpikayoḥ dviśaurpikāṇām
Locativedviśaurpikāyām dviśaurpikayoḥ dviśaurpikāsu

Adverb -dviśaurpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria