Declension table of ?dviśatyā

Deva

FeminineSingularDualPlural
Nominativedviśatyā dviśatye dviśatyāḥ
Vocativedviśatye dviśatye dviśatyāḥ
Accusativedviśatyām dviśatye dviśatyāḥ
Instrumentaldviśatyayā dviśatyābhyām dviśatyābhiḥ
Dativedviśatyāyai dviśatyābhyām dviśatyābhyaḥ
Ablativedviśatyāyāḥ dviśatyābhyām dviśatyābhyaḥ
Genitivedviśatyāyāḥ dviśatyayoḥ dviśatyānām
Locativedviśatyāyām dviśatyayoḥ dviśatyāsu

Adverb -dviśatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria