Declension table of ?dviśatya

Deva

NeuterSingularDualPlural
Nominativedviśatyam dviśatye dviśatyāni
Vocativedviśatya dviśatye dviśatyāni
Accusativedviśatyam dviśatye dviśatyāni
Instrumentaldviśatyena dviśatyābhyām dviśatyaiḥ
Dativedviśatyāya dviśatyābhyām dviśatyebhyaḥ
Ablativedviśatyāt dviśatyābhyām dviśatyebhyaḥ
Genitivedviśatyasya dviśatyayoḥ dviśatyānām
Locativedviśatye dviśatyayoḥ dviśatyeṣu

Compound dviśatya -

Adverb -dviśatyam -dviśatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria