Declension table of ?dviśatya

Deva

MasculineSingularDualPlural
Nominativedviśatyaḥ dviśatyau dviśatyāḥ
Vocativedviśatya dviśatyau dviśatyāḥ
Accusativedviśatyam dviśatyau dviśatyān
Instrumentaldviśatyena dviśatyābhyām dviśatyaiḥ dviśatyebhiḥ
Dativedviśatyāya dviśatyābhyām dviśatyebhyaḥ
Ablativedviśatyāt dviśatyābhyām dviśatyebhyaḥ
Genitivedviśatyasya dviśatyayoḥ dviśatyānām
Locativedviśatye dviśatyayoḥ dviśatyeṣu

Compound dviśatya -

Adverb -dviśatyam -dviśatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria