Declension table of ?dviśatottarasāhasrī

Deva

FeminineSingularDualPlural
Nominativedviśatottarasāhasrī dviśatottarasāhasryau dviśatottarasāhasryaḥ
Vocativedviśatottarasāhasri dviśatottarasāhasryau dviśatottarasāhasryaḥ
Accusativedviśatottarasāhasrīm dviśatottarasāhasryau dviśatottarasāhasrīḥ
Instrumentaldviśatottarasāhasryā dviśatottarasāhasrībhyām dviśatottarasāhasrībhiḥ
Dativedviśatottarasāhasryai dviśatottarasāhasrībhyām dviśatottarasāhasrībhyaḥ
Ablativedviśatottarasāhasryāḥ dviśatottarasāhasrībhyām dviśatottarasāhasrībhyaḥ
Genitivedviśatottarasāhasryāḥ dviśatottarasāhasryoḥ dviśatottarasāhasrīṇām
Locativedviśatottarasāhasryām dviśatottarasāhasryoḥ dviśatottarasāhasrīṣu

Compound dviśatottarasāhasri - dviśatottarasāhasrī -

Adverb -dviśatottarasāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria