Declension table of ?dviśatottarasāhasra

Deva

NeuterSingularDualPlural
Nominativedviśatottarasāhasram dviśatottarasāhasre dviśatottarasāhasrāṇi
Vocativedviśatottarasāhasra dviśatottarasāhasre dviśatottarasāhasrāṇi
Accusativedviśatottarasāhasram dviśatottarasāhasre dviśatottarasāhasrāṇi
Instrumentaldviśatottarasāhasreṇa dviśatottarasāhasrābhyām dviśatottarasāhasraiḥ
Dativedviśatottarasāhasrāya dviśatottarasāhasrābhyām dviśatottarasāhasrebhyaḥ
Ablativedviśatottarasāhasrāt dviśatottarasāhasrābhyām dviśatottarasāhasrebhyaḥ
Genitivedviśatottarasāhasrasya dviśatottarasāhasrayoḥ dviśatottarasāhasrāṇām
Locativedviśatottarasāhasre dviśatottarasāhasrayoḥ dviśatottarasāhasreṣu

Compound dviśatottarasāhasra -

Adverb -dviśatottarasāhasram -dviśatottarasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria