Declension table of ?dviśatatama

Deva

MasculineSingularDualPlural
Nominativedviśatatamaḥ dviśatatamau dviśatatamāḥ
Vocativedviśatatama dviśatatamau dviśatatamāḥ
Accusativedviśatatamam dviśatatamau dviśatatamān
Instrumentaldviśatatamena dviśatatamābhyām dviśatatamaiḥ dviśatatamebhiḥ
Dativedviśatatamāya dviśatatamābhyām dviśatatamebhyaḥ
Ablativedviśatatamāt dviśatatamābhyām dviśatatamebhyaḥ
Genitivedviśatatamasya dviśatatamayoḥ dviśatatamānām
Locativedviśatatame dviśatatamayoḥ dviśatatameṣu

Compound dviśatatama -

Adverb -dviśatatamam -dviśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria