Declension table of ?dviśataka

Deva

NeuterSingularDualPlural
Nominativedviśatakam dviśatake dviśatakāni
Vocativedviśataka dviśatake dviśatakāni
Accusativedviśatakam dviśatake dviśatakāni
Instrumentaldviśatakena dviśatakābhyām dviśatakaiḥ
Dativedviśatakāya dviśatakābhyām dviśatakebhyaḥ
Ablativedviśatakāt dviśatakābhyām dviśatakebhyaḥ
Genitivedviśatakasya dviśatakayoḥ dviśatakānām
Locativedviśatake dviśatakayoḥ dviśatakeṣu

Compound dviśataka -

Adverb -dviśatakam -dviśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria