Declension table of ?dviśapha

Deva

MasculineSingularDualPlural
Nominativedviśaphaḥ dviśaphau dviśaphāḥ
Vocativedviśapha dviśaphau dviśaphāḥ
Accusativedviśapham dviśaphau dviśaphān
Instrumentaldviśaphena dviśaphābhyām dviśaphaiḥ dviśaphebhiḥ
Dativedviśaphāya dviśaphābhyām dviśaphebhyaḥ
Ablativedviśaphāt dviśaphābhyām dviśaphebhyaḥ
Genitivedviśaphasya dviśaphayoḥ dviśaphānām
Locativedviśaphe dviśaphayoḥ dviśapheṣu

Compound dviśapha -

Adverb -dviśapham -dviśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria