Declension table of ?dviśāla

Deva

NeuterSingularDualPlural
Nominativedviśālam dviśāle dviśālāni
Vocativedviśāla dviśāle dviśālāni
Accusativedviśālam dviśāle dviśālāni
Instrumentaldviśālena dviśālābhyām dviśālaiḥ
Dativedviśālāya dviśālābhyām dviśālebhyaḥ
Ablativedviśālāt dviśālābhyām dviśālebhyaḥ
Genitivedviśālasya dviśālayoḥ dviśālānām
Locativedviśāle dviśālayoḥ dviśāleṣu

Compound dviśāla -

Adverb -dviśālam -dviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria