Declension table of ?dviśākhikā

Deva

FeminineSingularDualPlural
Nominativedviśākhikā dviśākhike dviśākhikāḥ
Vocativedviśākhike dviśākhike dviśākhikāḥ
Accusativedviśākhikām dviśākhike dviśākhikāḥ
Instrumentaldviśākhikayā dviśākhikābhyām dviśākhikābhiḥ
Dativedviśākhikāyai dviśākhikābhyām dviśākhikābhyaḥ
Ablativedviśākhikāyāḥ dviśākhikābhyām dviśākhikābhyaḥ
Genitivedviśākhikāyāḥ dviśākhikayoḥ dviśākhikānām
Locativedviśākhikāyām dviśākhikayoḥ dviśākhikāsu

Adverb -dviśākhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria