Declension table of ?dviśākhā

Deva

FeminineSingularDualPlural
Nominativedviśākhā dviśākhe dviśākhāḥ
Vocativedviśākhe dviśākhe dviśākhāḥ
Accusativedviśākhām dviśākhe dviśākhāḥ
Instrumentaldviśākhayā dviśākhābhyām dviśākhābhiḥ
Dativedviśākhāyai dviśākhābhyām dviśākhābhyaḥ
Ablativedviśākhāyāḥ dviśākhābhyām dviśākhābhyaḥ
Genitivedviśākhāyāḥ dviśākhayoḥ dviśākhānām
Locativedviśākhāyām dviśākhayoḥ dviśākhāsu

Adverb -dviśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria