Declension table of ?dviśākha

Deva

NeuterSingularDualPlural
Nominativedviśākham dviśākhe dviśākhāni
Vocativedviśākha dviśākhe dviśākhāni
Accusativedviśākham dviśākhe dviśākhāni
Instrumentaldviśākhena dviśākhābhyām dviśākhaiḥ
Dativedviśākhāya dviśākhābhyām dviśākhebhyaḥ
Ablativedviśākhāt dviśākhābhyām dviśākhebhyaḥ
Genitivedviśākhasya dviśākhayoḥ dviśākhānām
Locativedviśākhe dviśākhayoḥ dviśākheṣu

Compound dviśākha -

Adverb -dviśākham -dviśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria