Declension table of ?dviśāṇikā

Deva

FeminineSingularDualPlural
Nominativedviśāṇikā dviśāṇike dviśāṇikāḥ
Vocativedviśāṇike dviśāṇike dviśāṇikāḥ
Accusativedviśāṇikām dviśāṇike dviśāṇikāḥ
Instrumentaldviśāṇikayā dviśāṇikābhyām dviśāṇikābhiḥ
Dativedviśāṇikāyai dviśāṇikābhyām dviśāṇikābhyaḥ
Ablativedviśāṇikāyāḥ dviśāṇikābhyām dviśāṇikābhyaḥ
Genitivedviśāṇikāyāḥ dviśāṇikayoḥ dviśāṇikānām
Locativedviśāṇikāyām dviśāṇikayoḥ dviśāṇikāsu

Adverb -dviśāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria