Declension table of ?dviśāṇa

Deva

NeuterSingularDualPlural
Nominativedviśāṇam dviśāṇe dviśāṇāni
Vocativedviśāṇa dviśāṇe dviśāṇāni
Accusativedviśāṇam dviśāṇe dviśāṇāni
Instrumentaldviśāṇena dviśāṇābhyām dviśāṇaiḥ
Dativedviśāṇāya dviśāṇābhyām dviśāṇebhyaḥ
Ablativedviśāṇāt dviśāṇābhyām dviśāṇebhyaḥ
Genitivedviśāṇasya dviśāṇayoḥ dviśāṇānām
Locativedviśāṇe dviśāṇayoḥ dviśāṇeṣu

Compound dviśāṇa -

Adverb -dviśāṇam -dviśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria