Declension table of ?dviśāṇa

Deva

MasculineSingularDualPlural
Nominativedviśāṇaḥ dviśāṇau dviśāṇāḥ
Vocativedviśāṇa dviśāṇau dviśāṇāḥ
Accusativedviśāṇam dviśāṇau dviśāṇān
Instrumentaldviśāṇena dviśāṇābhyām dviśāṇaiḥ dviśāṇebhiḥ
Dativedviśāṇāya dviśāṇābhyām dviśāṇebhyaḥ
Ablativedviśāṇāt dviśāṇābhyām dviśāṇebhyaḥ
Genitivedviśāṇasya dviśāṇayoḥ dviśāṇānām
Locativedviśāṇe dviśāṇayoḥ dviśāṇeṣu

Compound dviśāṇa -

Adverb -dviśāṇam -dviśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria