Declension table of ?dviśṛṅgikā

Deva

FeminineSingularDualPlural
Nominativedviśṛṅgikā dviśṛṅgike dviśṛṅgikāḥ
Vocativedviśṛṅgike dviśṛṅgike dviśṛṅgikāḥ
Accusativedviśṛṅgikām dviśṛṅgike dviśṛṅgikāḥ
Instrumentaldviśṛṅgikayā dviśṛṅgikābhyām dviśṛṅgikābhiḥ
Dativedviśṛṅgikāyai dviśṛṅgikābhyām dviśṛṅgikābhyaḥ
Ablativedviśṛṅgikāyāḥ dviśṛṅgikābhyām dviśṛṅgikābhyaḥ
Genitivedviśṛṅgikāyāḥ dviśṛṅgikayoḥ dviśṛṅgikāṇām
Locativedviśṛṅgikāyām dviśṛṅgikayoḥ dviśṛṅgikāsu

Adverb -dviśṛṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria