Declension table of ?dviśṛṅga

Deva

NeuterSingularDualPlural
Nominativedviśṛṅgam dviśṛṅge dviśṛṅgāṇi
Vocativedviśṛṅga dviśṛṅge dviśṛṅgāṇi
Accusativedviśṛṅgam dviśṛṅge dviśṛṅgāṇi
Instrumentaldviśṛṅgeṇa dviśṛṅgābhyām dviśṛṅgaiḥ
Dativedviśṛṅgāya dviśṛṅgābhyām dviśṛṅgebhyaḥ
Ablativedviśṛṅgāt dviśṛṅgābhyām dviśṛṅgebhyaḥ
Genitivedviśṛṅgasya dviśṛṅgayoḥ dviśṛṅgāṇām
Locativedviśṛṅge dviśṛṅgayoḥ dviśṛṅgeṣu

Compound dviśṛṅga -

Adverb -dviśṛṅgam -dviśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria