Declension table of ?dviyajñopavītin

Deva

NeuterSingularDualPlural
Nominativedviyajñopavīti dviyajñopavītinī dviyajñopavītīni
Vocativedviyajñopavītin dviyajñopavīti dviyajñopavītinī dviyajñopavītīni
Accusativedviyajñopavīti dviyajñopavītinī dviyajñopavītīni
Instrumentaldviyajñopavītinā dviyajñopavītibhyām dviyajñopavītibhiḥ
Dativedviyajñopavītine dviyajñopavītibhyām dviyajñopavītibhyaḥ
Ablativedviyajñopavītinaḥ dviyajñopavītibhyām dviyajñopavītibhyaḥ
Genitivedviyajñopavītinaḥ dviyajñopavītinoḥ dviyajñopavītinām
Locativedviyajñopavītini dviyajñopavītinoḥ dviyajñopavītiṣu

Compound dviyajñopavīti -

Adverb -dviyajñopavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria