Declension table of ?dviyajatva

Deva

NeuterSingularDualPlural
Nominativedviyajatvam dviyajatve dviyajatvāni
Vocativedviyajatva dviyajatve dviyajatvāni
Accusativedviyajatvam dviyajatve dviyajatvāni
Instrumentaldviyajatvena dviyajatvābhyām dviyajatvaiḥ
Dativedviyajatvāya dviyajatvābhyām dviyajatvebhyaḥ
Ablativedviyajatvāt dviyajatvābhyām dviyajatvebhyaḥ
Genitivedviyajatvasya dviyajatvayoḥ dviyajatvānām
Locativedviyajatve dviyajatvayoḥ dviyajatveṣu

Compound dviyajatva -

Adverb -dviyajatvam -dviyajatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria