Declension table of ?dvivyāyāmā

Deva

FeminineSingularDualPlural
Nominativedvivyāyāmā dvivyāyāme dvivyāyāmāḥ
Vocativedvivyāyāme dvivyāyāme dvivyāyāmāḥ
Accusativedvivyāyāmām dvivyāyāme dvivyāyāmāḥ
Instrumentaldvivyāyāmayā dvivyāyāmābhyām dvivyāyāmābhiḥ
Dativedvivyāyāmāyai dvivyāyāmābhyām dvivyāyāmābhyaḥ
Ablativedvivyāyāmāyāḥ dvivyāyāmābhyām dvivyāyāmābhyaḥ
Genitivedvivyāyāmāyāḥ dvivyāyāmayoḥ dvivyāyāmānām
Locativedvivyāyāmāyām dvivyāyāmayoḥ dvivyāyāmāsu

Adverb -dvivyāyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria