Declension table of ?dvivivāhinī

Deva

FeminineSingularDualPlural
Nominativedvivivāhinī dvivivāhinyau dvivivāhinyaḥ
Vocativedvivivāhini dvivivāhinyau dvivivāhinyaḥ
Accusativedvivivāhinīm dvivivāhinyau dvivivāhinīḥ
Instrumentaldvivivāhinyā dvivivāhinībhyām dvivivāhinībhiḥ
Dativedvivivāhinyai dvivivāhinībhyām dvivivāhinībhyaḥ
Ablativedvivivāhinyāḥ dvivivāhinībhyām dvivivāhinībhyaḥ
Genitivedvivivāhinyāḥ dvivivāhinyoḥ dvivivāhinīnām
Locativedvivivāhinyām dvivivāhinyoḥ dvivivāhinīṣu

Compound dvivivāhini - dvivivāhinī -

Adverb -dvivivāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria