Declension table of ?dvivivāhin

Deva

MasculineSingularDualPlural
Nominativedvivivāhī dvivivāhinau dvivivāhinaḥ
Vocativedvivivāhin dvivivāhinau dvivivāhinaḥ
Accusativedvivivāhinam dvivivāhinau dvivivāhinaḥ
Instrumentaldvivivāhinā dvivivāhibhyām dvivivāhibhiḥ
Dativedvivivāhine dvivivāhibhyām dvivivāhibhyaḥ
Ablativedvivivāhinaḥ dvivivāhibhyām dvivivāhibhyaḥ
Genitivedvivivāhinaḥ dvivivāhinoḥ dvivivāhinām
Locativedvivivāhini dvivivāhinoḥ dvivivāhiṣu

Compound dvivivāhi -

Adverb -dvivivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria