Declension table of ?dvivista

Deva

NeuterSingularDualPlural
Nominativedvivistam dviviste dvivistāni
Vocativedvivista dviviste dvivistāni
Accusativedvivistam dviviste dvivistāni
Instrumentaldvivistena dvivistābhyām dvivistaiḥ
Dativedvivistāya dvivistābhyām dvivistebhyaḥ
Ablativedvivistāt dvivistābhyām dvivistebhyaḥ
Genitivedvivistasya dvivistayoḥ dvivistānām
Locativedviviste dvivistayoḥ dvivisteṣu

Compound dvivista -

Adverb -dvivistam -dvivistāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria