Declension table of ?dvivedā

Deva

FeminineSingularDualPlural
Nominativedvivedā dvivede dvivedāḥ
Vocativedvivede dvivede dvivedāḥ
Accusativedvivedām dvivede dvivedāḥ
Instrumentaldvivedayā dvivedābhyām dvivedābhiḥ
Dativedvivedāyai dvivedābhyām dvivedābhyaḥ
Ablativedvivedāyāḥ dvivedābhyām dvivedābhyaḥ
Genitivedvivedāyāḥ dvivedayoḥ dvivedānām
Locativedvivedāyām dvivedayoḥ dvivedāsu

Adverb -dvivedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria