Declension table of ?dvivarṣīṇā

Deva

FeminineSingularDualPlural
Nominativedvivarṣīṇā dvivarṣīṇe dvivarṣīṇāḥ
Vocativedvivarṣīṇe dvivarṣīṇe dvivarṣīṇāḥ
Accusativedvivarṣīṇām dvivarṣīṇe dvivarṣīṇāḥ
Instrumentaldvivarṣīṇayā dvivarṣīṇābhyām dvivarṣīṇābhiḥ
Dativedvivarṣīṇāyai dvivarṣīṇābhyām dvivarṣīṇābhyaḥ
Ablativedvivarṣīṇāyāḥ dvivarṣīṇābhyām dvivarṣīṇābhyaḥ
Genitivedvivarṣīṇāyāḥ dvivarṣīṇayoḥ dvivarṣīṇānām
Locativedvivarṣīṇāyām dvivarṣīṇayoḥ dvivarṣīṇāsu

Adverb -dvivarṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria