Declension table of ?dvivarṣīṇa

Deva

MasculineSingularDualPlural
Nominativedvivarṣīṇaḥ dvivarṣīṇau dvivarṣīṇāḥ
Vocativedvivarṣīṇa dvivarṣīṇau dvivarṣīṇāḥ
Accusativedvivarṣīṇam dvivarṣīṇau dvivarṣīṇān
Instrumentaldvivarṣīṇena dvivarṣīṇābhyām dvivarṣīṇaiḥ dvivarṣīṇebhiḥ
Dativedvivarṣīṇāya dvivarṣīṇābhyām dvivarṣīṇebhyaḥ
Ablativedvivarṣīṇāt dvivarṣīṇābhyām dvivarṣīṇebhyaḥ
Genitivedvivarṣīṇasya dvivarṣīṇayoḥ dvivarṣīṇānām
Locativedvivarṣīṇe dvivarṣīṇayoḥ dvivarṣīṇeṣu

Compound dvivarṣīṇa -

Adverb -dvivarṣīṇam -dvivarṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria