Declension table of ?dvivarṇa

Deva

NeuterSingularDualPlural
Nominativedvivarṇam dvivarṇe dvivarṇāni
Vocativedvivarṇa dvivarṇe dvivarṇāni
Accusativedvivarṇam dvivarṇe dvivarṇāni
Instrumentaldvivarṇena dvivarṇābhyām dvivarṇaiḥ
Dativedvivarṇāya dvivarṇābhyām dvivarṇebhyaḥ
Ablativedvivarṇāt dvivarṇābhyām dvivarṇebhyaḥ
Genitivedvivarṇasya dvivarṇayoḥ dvivarṇānām
Locativedvivarṇe dvivarṇayoḥ dvivarṇeṣu

Compound dvivarṇa -

Adverb -dvivarṇam -dvivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria