Declension table of ?dvivaktra

Deva

NeuterSingularDualPlural
Nominativedvivaktram dvivaktre dvivaktrāṇi
Vocativedvivaktra dvivaktre dvivaktrāṇi
Accusativedvivaktram dvivaktre dvivaktrāṇi
Instrumentaldvivaktreṇa dvivaktrābhyām dvivaktraiḥ
Dativedvivaktrāya dvivaktrābhyām dvivaktrebhyaḥ
Ablativedvivaktrāt dvivaktrābhyām dvivaktrebhyaḥ
Genitivedvivaktrasya dvivaktrayoḥ dvivaktrāṇām
Locativedvivaktre dvivaktrayoḥ dvivaktreṣu

Compound dvivaktra -

Adverb -dvivaktram -dvivaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria