Declension table of ?dvivaktra

Deva

MasculineSingularDualPlural
Nominativedvivaktraḥ dvivaktrau dvivaktrāḥ
Vocativedvivaktra dvivaktrau dvivaktrāḥ
Accusativedvivaktram dvivaktrau dvivaktrān
Instrumentaldvivaktreṇa dvivaktrābhyām dvivaktraiḥ dvivaktrebhiḥ
Dativedvivaktrāya dvivaktrābhyām dvivaktrebhyaḥ
Ablativedvivaktrāt dvivaktrābhyām dvivaktrebhyaḥ
Genitivedvivaktrasya dvivaktrayoḥ dvivaktrāṇām
Locativedvivaktre dvivaktrayoḥ dvivaktreṣu

Compound dvivaktra -

Adverb -dvivaktram -dvivaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria