Declension table of dvivacanāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvivacanāntaḥ | dvivacanāntau | dvivacanāntāḥ |
Vocative | dvivacanānta | dvivacanāntau | dvivacanāntāḥ |
Accusative | dvivacanāntam | dvivacanāntau | dvivacanāntān |
Instrumental | dvivacanāntena | dvivacanāntābhyām | dvivacanāntaiḥ |
Dative | dvivacanāntāya | dvivacanāntābhyām | dvivacanāntebhyaḥ |
Ablative | dvivacanāntāt | dvivacanāntābhyām | dvivacanāntebhyaḥ |
Genitive | dvivacanāntasya | dvivacanāntayoḥ | dvivacanāntānām |
Locative | dvivacanānte | dvivacanāntayoḥ | dvivacanānteṣu |