Declension table of ?dvivacanānta

Deva

MasculineSingularDualPlural
Nominativedvivacanāntaḥ dvivacanāntau dvivacanāntāḥ
Vocativedvivacanānta dvivacanāntau dvivacanāntāḥ
Accusativedvivacanāntam dvivacanāntau dvivacanāntān
Instrumentaldvivacanāntena dvivacanāntābhyām dvivacanāntaiḥ dvivacanāntebhiḥ
Dativedvivacanāntāya dvivacanāntābhyām dvivacanāntebhyaḥ
Ablativedvivacanāntāt dvivacanāntābhyām dvivacanāntebhyaḥ
Genitivedvivacanāntasya dvivacanāntayoḥ dvivacanāntānām
Locativedvivacanānte dvivacanāntayoḥ dvivacanānteṣu

Compound dvivacanānta -

Adverb -dvivacanāntam -dvivacanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria