Declension table of ?dvivārṣikī

Deva

FeminineSingularDualPlural
Nominativedvivārṣikī dvivārṣikyau dvivārṣikyaḥ
Vocativedvivārṣiki dvivārṣikyau dvivārṣikyaḥ
Accusativedvivārṣikīm dvivārṣikyau dvivārṣikīḥ
Instrumentaldvivārṣikyā dvivārṣikībhyām dvivārṣikībhiḥ
Dativedvivārṣikyai dvivārṣikībhyām dvivārṣikībhyaḥ
Ablativedvivārṣikyāḥ dvivārṣikībhyām dvivārṣikībhyaḥ
Genitivedvivārṣikyāḥ dvivārṣikyoḥ dvivārṣikīṇām
Locativedvivārṣikyām dvivārṣikyoḥ dvivārṣikīṣu

Compound dvivārṣiki - dvivārṣikī -

Adverb -dvivārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria