Declension table of ?dvivārṣika

Deva

MasculineSingularDualPlural
Nominativedvivārṣikaḥ dvivārṣikau dvivārṣikāḥ
Vocativedvivārṣika dvivārṣikau dvivārṣikāḥ
Accusativedvivārṣikam dvivārṣikau dvivārṣikān
Instrumentaldvivārṣikeṇa dvivārṣikābhyām dvivārṣikaiḥ dvivārṣikebhiḥ
Dativedvivārṣikāya dvivārṣikābhyām dvivārṣikebhyaḥ
Ablativedvivārṣikāt dvivārṣikābhyām dvivārṣikebhyaḥ
Genitivedvivārṣikasya dvivārṣikayoḥ dvivārṣikāṇām
Locativedvivārṣike dvivārṣikayoḥ dvivārṣikeṣu

Compound dvivārṣika -

Adverb -dvivārṣikam -dvivārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria