Declension table of ?dvivācin

Deva

MasculineSingularDualPlural
Nominativedvivācī dvivācinau dvivācinaḥ
Vocativedvivācin dvivācinau dvivācinaḥ
Accusativedvivācinam dvivācinau dvivācinaḥ
Instrumentaldvivācinā dvivācibhyām dvivācibhiḥ
Dativedvivācine dvivācibhyām dvivācibhyaḥ
Ablativedvivācinaḥ dvivācibhyām dvivācibhyaḥ
Genitivedvivācinaḥ dvivācinoḥ dvivācinām
Locativedvivācini dvivācinoḥ dvivāciṣu

Compound dvivāci -

Adverb -dvivāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria