Declension table of ?dvitvatva

Deva

NeuterSingularDualPlural
Nominativedvitvatvam dvitvatve dvitvatvāni
Vocativedvitvatva dvitvatve dvitvatvāni
Accusativedvitvatvam dvitvatve dvitvatvāni
Instrumentaldvitvatvena dvitvatvābhyām dvitvatvaiḥ
Dativedvitvatvāya dvitvatvābhyām dvitvatvebhyaḥ
Ablativedvitvatvāt dvitvatvābhyām dvitvatvebhyaḥ
Genitivedvitvatvasya dvitvatvayoḥ dvitvatvānām
Locativedvitvatve dvitvatvayoḥ dvitvatveṣu

Compound dvitvatva -

Adverb -dvitvatvam -dvitvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria