Declension table of ?dvitridivasanivāsa

Deva

MasculineSingularDualPlural
Nominativedvitridivasanivāsaḥ dvitridivasanivāsau dvitridivasanivāsāḥ
Vocativedvitridivasanivāsa dvitridivasanivāsau dvitridivasanivāsāḥ
Accusativedvitridivasanivāsam dvitridivasanivāsau dvitridivasanivāsān
Instrumentaldvitridivasanivāsena dvitridivasanivāsābhyām dvitridivasanivāsaiḥ dvitridivasanivāsebhiḥ
Dativedvitridivasanivāsāya dvitridivasanivāsābhyām dvitridivasanivāsebhyaḥ
Ablativedvitridivasanivāsāt dvitridivasanivāsābhyām dvitridivasanivāsebhyaḥ
Genitivedvitridivasanivāsasya dvitridivasanivāsayoḥ dvitridivasanivāsānām
Locativedvitridivasanivāse dvitridivasanivāsayoḥ dvitridivasanivāseṣu

Compound dvitridivasanivāsa -

Adverb -dvitridivasanivāsam -dvitridivasanivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria