Declension table of ?dvitricatuṣpañcakā

Deva

FeminineSingularDualPlural
Nominativedvitricatuṣpañcakā dvitricatuṣpañcake dvitricatuṣpañcakāḥ
Vocativedvitricatuṣpañcake dvitricatuṣpañcake dvitricatuṣpañcakāḥ
Accusativedvitricatuṣpañcakām dvitricatuṣpañcake dvitricatuṣpañcakāḥ
Instrumentaldvitricatuṣpañcakayā dvitricatuṣpañcakābhyām dvitricatuṣpañcakābhiḥ
Dativedvitricatuṣpañcakāyai dvitricatuṣpañcakābhyām dvitricatuṣpañcakābhyaḥ
Ablativedvitricatuṣpañcakāyāḥ dvitricatuṣpañcakābhyām dvitricatuṣpañcakābhyaḥ
Genitivedvitricatuṣpañcakāyāḥ dvitricatuṣpañcakayoḥ dvitricatuṣpañcakānām
Locativedvitricatuṣpañcakāyām dvitricatuṣpañcakayoḥ dvitricatuṣpañcakāsu

Adverb -dvitricatuṣpañcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria