Declension table of ?dvitīyin

Deva

MasculineSingularDualPlural
Nominativedvitīyī dvitīyinau dvitīyinaḥ
Vocativedvitīyin dvitīyinau dvitīyinaḥ
Accusativedvitīyinam dvitīyinau dvitīyinaḥ
Instrumentaldvitīyinā dvitīyibhyām dvitīyibhiḥ
Dativedvitīyine dvitīyibhyām dvitīyibhyaḥ
Ablativedvitīyinaḥ dvitīyibhyām dvitīyibhyaḥ
Genitivedvitīyinaḥ dvitīyinoḥ dvitīyinām
Locativedvitīyini dvitīyinoḥ dvitīyiṣu

Compound dvitīyi -

Adverb -dvitīyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria