Declension table of ?dvitīyatāla

Deva

MasculineSingularDualPlural
Nominativedvitīyatālaḥ dvitīyatālau dvitīyatālāḥ
Vocativedvitīyatāla dvitīyatālau dvitīyatālāḥ
Accusativedvitīyatālam dvitīyatālau dvitīyatālān
Instrumentaldvitīyatālena dvitīyatālābhyām dvitīyatālaiḥ dvitīyatālebhiḥ
Dativedvitīyatālāya dvitīyatālābhyām dvitīyatālebhyaḥ
Ablativedvitīyatālāt dvitīyatālābhyām dvitīyatālebhyaḥ
Genitivedvitīyatālasya dvitīyatālayoḥ dvitīyatālānām
Locativedvitīyatāle dvitīyatālayoḥ dvitīyatāleṣu

Compound dvitīyatāla -

Adverb -dvitīyatālam -dvitīyatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria