Declension table of ?dvitīyasvalakṣaṇadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativedvitīyasvalakṣaṇadīdhitiṭīkā dvitīyasvalakṣaṇadīdhitiṭīke dvitīyasvalakṣaṇadīdhitiṭīkāḥ
Vocativedvitīyasvalakṣaṇadīdhitiṭīke dvitīyasvalakṣaṇadīdhitiṭīke dvitīyasvalakṣaṇadīdhitiṭīkāḥ
Accusativedvitīyasvalakṣaṇadīdhitiṭīkām dvitīyasvalakṣaṇadīdhitiṭīke dvitīyasvalakṣaṇadīdhitiṭīkāḥ
Instrumentaldvitīyasvalakṣaṇadīdhitiṭīkayā dvitīyasvalakṣaṇadīdhitiṭīkābhyām dvitīyasvalakṣaṇadīdhitiṭīkābhiḥ
Dativedvitīyasvalakṣaṇadīdhitiṭīkāyai dvitīyasvalakṣaṇadīdhitiṭīkābhyām dvitīyasvalakṣaṇadīdhitiṭīkābhyaḥ
Ablativedvitīyasvalakṣaṇadīdhitiṭīkāyāḥ dvitīyasvalakṣaṇadīdhitiṭīkābhyām dvitīyasvalakṣaṇadīdhitiṭīkābhyaḥ
Genitivedvitīyasvalakṣaṇadīdhitiṭīkāyāḥ dvitīyasvalakṣaṇadīdhitiṭīkayoḥ dvitīyasvalakṣaṇadīdhitiṭīkānām
Locativedvitīyasvalakṣaṇadīdhitiṭīkāyām dvitīyasvalakṣaṇadīdhitiṭīkayoḥ dvitīyasvalakṣaṇadīdhitiṭīkāsu

Adverb -dvitīyasvalakṣaṇadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria