Declension table of ?dvitīyasvalakṣaṇānugama

Deva

MasculineSingularDualPlural
Nominativedvitīyasvalakṣaṇānugamaḥ dvitīyasvalakṣaṇānugamau dvitīyasvalakṣaṇānugamāḥ
Vocativedvitīyasvalakṣaṇānugama dvitīyasvalakṣaṇānugamau dvitīyasvalakṣaṇānugamāḥ
Accusativedvitīyasvalakṣaṇānugamam dvitīyasvalakṣaṇānugamau dvitīyasvalakṣaṇānugamān
Instrumentaldvitīyasvalakṣaṇānugamena dvitīyasvalakṣaṇānugamābhyām dvitīyasvalakṣaṇānugamaiḥ dvitīyasvalakṣaṇānugamebhiḥ
Dativedvitīyasvalakṣaṇānugamāya dvitīyasvalakṣaṇānugamābhyām dvitīyasvalakṣaṇānugamebhyaḥ
Ablativedvitīyasvalakṣaṇānugamāt dvitīyasvalakṣaṇānugamābhyām dvitīyasvalakṣaṇānugamebhyaḥ
Genitivedvitīyasvalakṣaṇānugamasya dvitīyasvalakṣaṇānugamayoḥ dvitīyasvalakṣaṇānugamānām
Locativedvitīyasvalakṣaṇānugame dvitīyasvalakṣaṇānugamayoḥ dvitīyasvalakṣaṇānugameṣu

Compound dvitīyasvalakṣaṇānugama -

Adverb -dvitīyasvalakṣaṇānugamam -dvitīyasvalakṣaṇānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria