Declension table of ?dvitīyasvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedvitīyasvalakṣaṇam dvitīyasvalakṣaṇe dvitīyasvalakṣaṇāni
Vocativedvitīyasvalakṣaṇa dvitīyasvalakṣaṇe dvitīyasvalakṣaṇāni
Accusativedvitīyasvalakṣaṇam dvitīyasvalakṣaṇe dvitīyasvalakṣaṇāni
Instrumentaldvitīyasvalakṣaṇena dvitīyasvalakṣaṇābhyām dvitīyasvalakṣaṇaiḥ
Dativedvitīyasvalakṣaṇāya dvitīyasvalakṣaṇābhyām dvitīyasvalakṣaṇebhyaḥ
Ablativedvitīyasvalakṣaṇāt dvitīyasvalakṣaṇābhyām dvitīyasvalakṣaṇebhyaḥ
Genitivedvitīyasvalakṣaṇasya dvitīyasvalakṣaṇayoḥ dvitīyasvalakṣaṇānām
Locativedvitīyasvalakṣaṇe dvitīyasvalakṣaṇayoḥ dvitīyasvalakṣaṇeṣu

Compound dvitīyasvalakṣaṇa -

Adverb -dvitīyasvalakṣaṇam -dvitīyasvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria