Declension table of ?dvitīyakā

Deva

FeminineSingularDualPlural
Nominativedvitīyakā dvitīyake dvitīyakāḥ
Vocativedvitīyake dvitīyake dvitīyakāḥ
Accusativedvitīyakām dvitīyake dvitīyakāḥ
Instrumentaldvitīyakayā dvitīyakābhyām dvitīyakābhiḥ
Dativedvitīyakāyai dvitīyakābhyām dvitīyakābhyaḥ
Ablativedvitīyakāyāḥ dvitīyakābhyām dvitīyakābhyaḥ
Genitivedvitīyakāyāḥ dvitīyakayoḥ dvitīyakānām
Locativedvitīyakāyām dvitīyakayoḥ dvitīyakāsu

Adverb -dvitīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria