Declension table of ?dvitīyacakravartilakṣaṇānugama

Deva

MasculineSingularDualPlural
Nominativedvitīyacakravartilakṣaṇānugamaḥ dvitīyacakravartilakṣaṇānugamau dvitīyacakravartilakṣaṇānugamāḥ
Vocativedvitīyacakravartilakṣaṇānugama dvitīyacakravartilakṣaṇānugamau dvitīyacakravartilakṣaṇānugamāḥ
Accusativedvitīyacakravartilakṣaṇānugamam dvitīyacakravartilakṣaṇānugamau dvitīyacakravartilakṣaṇānugamān
Instrumentaldvitīyacakravartilakṣaṇānugamena dvitīyacakravartilakṣaṇānugamābhyām dvitīyacakravartilakṣaṇānugamaiḥ dvitīyacakravartilakṣaṇānugamebhiḥ
Dativedvitīyacakravartilakṣaṇānugamāya dvitīyacakravartilakṣaṇānugamābhyām dvitīyacakravartilakṣaṇānugamebhyaḥ
Ablativedvitīyacakravartilakṣaṇānugamāt dvitīyacakravartilakṣaṇānugamābhyām dvitīyacakravartilakṣaṇānugamebhyaḥ
Genitivedvitīyacakravartilakṣaṇānugamasya dvitīyacakravartilakṣaṇānugamayoḥ dvitīyacakravartilakṣaṇānugamānām
Locativedvitīyacakravartilakṣaṇānugame dvitīyacakravartilakṣaṇānugamayoḥ dvitīyacakravartilakṣaṇānugameṣu

Compound dvitīyacakravartilakṣaṇānugama -

Adverb -dvitīyacakravartilakṣaṇānugamam -dvitīyacakravartilakṣaṇānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria