Declension table of ?dvitīyātantra

Deva

NeuterSingularDualPlural
Nominativedvitīyātantram dvitīyātantre dvitīyātantrāṇi
Vocativedvitīyātantra dvitīyātantre dvitīyātantrāṇi
Accusativedvitīyātantram dvitīyātantre dvitīyātantrāṇi
Instrumentaldvitīyātantreṇa dvitīyātantrābhyām dvitīyātantraiḥ
Dativedvitīyātantrāya dvitīyātantrābhyām dvitīyātantrebhyaḥ
Ablativedvitīyātantrāt dvitīyātantrābhyām dvitīyātantrebhyaḥ
Genitivedvitīyātantrasya dvitīyātantrayoḥ dvitīyātantrāṇām
Locativedvitīyātantre dvitīyātantrayoḥ dvitīyātantreṣu

Compound dvitīyātantra -

Adverb -dvitīyātantram -dvitīyātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria