Declension table of ?dvisvara

Deva

NeuterSingularDualPlural
Nominativedvisvaram dvisvare dvisvarāṇi
Vocativedvisvara dvisvare dvisvarāṇi
Accusativedvisvaram dvisvare dvisvarāṇi
Instrumentaldvisvareṇa dvisvarābhyām dvisvaraiḥ
Dativedvisvarāya dvisvarābhyām dvisvarebhyaḥ
Ablativedvisvarāt dvisvarābhyām dvisvarebhyaḥ
Genitivedvisvarasya dvisvarayoḥ dvisvarāṇām
Locativedvisvare dvisvarayoḥ dvisvareṣu

Compound dvisvara -

Adverb -dvisvaram -dvisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria