Declension table of ?dvisvara

Deva

MasculineSingularDualPlural
Nominativedvisvaraḥ dvisvarau dvisvarāḥ
Vocativedvisvara dvisvarau dvisvarāḥ
Accusativedvisvaram dvisvarau dvisvarān
Instrumentaldvisvareṇa dvisvarābhyām dvisvaraiḥ dvisvarebhiḥ
Dativedvisvarāya dvisvarābhyām dvisvarebhyaḥ
Ablativedvisvarāt dvisvarābhyām dvisvarebhyaḥ
Genitivedvisvarasya dvisvarayoḥ dvisvarāṇām
Locativedvisvare dvisvarayoḥ dvisvareṣu

Compound dvisvara -

Adverb -dvisvaram -dvisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria