Declension table of ?dvisuvarṇa

Deva

MasculineSingularDualPlural
Nominativedvisuvarṇaḥ dvisuvarṇau dvisuvarṇāḥ
Vocativedvisuvarṇa dvisuvarṇau dvisuvarṇāḥ
Accusativedvisuvarṇam dvisuvarṇau dvisuvarṇān
Instrumentaldvisuvarṇena dvisuvarṇābhyām dvisuvarṇaiḥ dvisuvarṇebhiḥ
Dativedvisuvarṇāya dvisuvarṇābhyām dvisuvarṇebhyaḥ
Ablativedvisuvarṇāt dvisuvarṇābhyām dvisuvarṇebhyaḥ
Genitivedvisuvarṇasya dvisuvarṇayoḥ dvisuvarṇānām
Locativedvisuvarṇe dvisuvarṇayoḥ dvisuvarṇeṣu

Compound dvisuvarṇa -

Adverb -dvisuvarṇam -dvisuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria